- शरीरिन् _śarīrin
- शरीरिन् a. (-णी f.)1 Embodied, corporeal, incar- nate; परलोकं नयत्याशु भास्वन्तं खशरीरिणम् Ms.4.243; करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथैव वनमेति जानकी U.3.4; भावाविव शरीरिणौ M.1.1.-2 Living. -m.1 Anything endowed with a body (whether animate or inanimate); शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव Ku.1.23; मरणं प्रकृतिः शरीरिणाम् R.8.87,43.-2 A sentient being.-3 A man.-4 The soul (clad with the body); स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा R.8.89; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18.
Sanskrit-English dictionary. 2013.